एकस्य बारस्य कियत् भारः भवति
किं भवता कदापि चिन्तितम् यत् विभिन्नेषु बल-प्रशिक्षण-व्यायामेषु प्रयुक्तानां भिन्न-भिन्न-शलाकानां भिन्न-भिन्न-भारस्य विषये? भवतः व्यायामानां कृते समुचितप्रतिरोधस्य निर्धारणे बारस्य भारः महत्त्वपूर्णां भूमिकां निर्वहति । अस्मिन् व्यापकमार्गदर्शके वयं तेषु कारकेषु गहनतया गमिष्यामः ये बारभारं, भिन्नपट्टिकाप्रकारस्य मानकभारं, तेषां व्यावहारिकप्रयोगं च प्रभावितं करिष्यामः
बारभारं प्रभावितं कुर्वन्तः कारकाः
शलाकस्य भारः एकप्रमाणः सर्वेषां कृते उपयुक्तः अवधारणा नास्ति । अनेककारकाणां उपरि निर्भरं भवति- १.
उ. बारस्य प्रकारः
बारस्य प्रकारः तस्य प्राथमिकं अभिप्रेतं उपयोगं, फलतः तस्य भारं च निर्धारयति । सामान्यपट्टिकाप्रकाराः सन्ति : १.
ओलम्पिक बार्बेल्स : १.स्क्वाट्, डेडलिफ्ट्, बेन्च प्रेस इत्यादिषु व्यायामेषु भारी उत्थापनार्थं विनिर्मितम् ।
मानक बारबेल्स : १.ओलम्पिक-बारबेल-इत्यस्मात् लघुतरं, येन ते सामान्य-भार-उत्थापन-शरीर-निर्माण-व्यायामेषु उपयुक्ताः भवन्ति ।
विशेष बार : १.विशिष्टानां मांसपेशीसमूहानां कृते अथवा व्यायामविविधतायाः कृते डिजाइनं कृतम्, यथा बाइसेप्स् कर्लस्य कृते EZ कर्ल् बारः, डेडलिफ्ट् कृते ट्रैप बारः च ।
ख. बारस्य दीर्घता
दीर्घतरशलाकानां भारः अधिकं भवति यतः प्रयुक्तस्य पदार्थस्य परिमाणं वर्धते । सामान्यतया दण्डस्य दीर्घता पादेन वा सेन्टिमीटर् वा भवति ।
ग. सामग्री रचना
शलाकानिर्माणार्थं प्रयुक्तं पदार्थं तस्य भारं प्रभावितं करोति । इस्पातस्य दण्डाः सर्वाधिकं सामान्याः, किफायती च भवन्ति, एल्युमिनियम-कार्बन-तन्तु-शलाकाः लघुतराः, महत्तराः च भवन्ति ।
D. अभिप्रेतः प्रयोगः
शक्तिउत्थापनार्थं निर्मिताः शलाकाः, यत्र गुरुभाराः उत्थापिताः भवन्ति, ते सामान्यभारउत्थापनार्थं वा शरीरनिर्माणार्थं वा प्रयुक्तानां दण्डानां अपेक्षया स्थूलतराः, अधिकभारयुक्ताः च भवन्ति, ये व्यायामानां, भारभारस्य च विस्तृतपरिधिषु विनिर्मिताः भवन्ति
ओलम्पिक बारबेल्स् इत्यस्य भारः
ओलम्पिक-बारबेल्-इत्येतत् भार-उत्थापन-प्रतियोगितानां मानकं भवति, सुलभ-परिचयार्थं च वर्ण-सङ्केतम् अस्ति:
पुरुषस्य बारः : १.२० किलोग्राम (४४.०९ पाउण्ड्), २.२ मीटर् (७ पाद ३ इञ्च्) दीर्घः २८ मि.मी.
महिलानां बारः : १.१५ किलोग्राम (३३.०७ पाउण्ड्), २.०१ मीटर् (६ पाद ७ इञ्च्) दीर्घः २५ मि.मी.
विविधताः सन्ति, यथा पावरलिफ्टिङ्ग् इत्यस्मिन् प्रयुक्ताः ३२ मि.मी.
मानक बारबेल के वजन
मानक-बारबेलस्य उपयोगः सामान्यतया वाणिज्यिकव्यायामशालासु, गृहव्यायामेषु च भवति, यत्र मुख्यद्वयं वर्गं भवति ।
१-इञ्च बार : १.सामान्यतया १५ किलोग्राम (३३.०७ पाउण्ड्) भारः, पादमात्रायां मापितः, लघुभारभारस्य कृते उपयुक्तः च ।
२-इञ्च बार : १.१ इञ्च् इत्यस्मात् अधिकभारयुक्ताः शलाकाः, १६ तः २० किलोग्रामपर्यन्तं (३५.२७ तः ४४.०९ पाउण्ड्) यावत्, अधिकभार उत्थापनार्थं विनिर्मिताः ।
विशेष बार के वजन
विशेषपट्टिकाः विशिष्टान् मांसपेशीसमूहान् लक्ष्यं कर्तुं वा व्यायामप्रविधिं सुधारयितुम् अथवा डिजाइनं कृतम् अस्ति:
ईजेड कर्ल बार: १.सामान्यतया १२-१५ किलोग्राम (२६.४६-३३.०७ पाउण्ड्) भारः, द्विसेप् कर्ल् इत्यस्य समये कटिबन्धस्य तनावस्य न्यूनतायै वक्ररूपः भवति ।
त्रिसेप बार : १.सामान्यतया १०-१५ किलोग्राम (२२.०५-३३.०७ पाउण्ड्) भारं भवति, त्रिकोणानां पृथक्करणार्थं कोणीयरूपेण डिजाइनं भवति ।
- जाल बार : १. सामान्यतया २०-३० किलोग्राम (४४.०९-६६.१४ पाउण्ड्) भारः, षट्कोणीयः आकारः यः मृतोत्थापनस्य समये तटस्थपरिग्रहस्य अनुमतिं ददाति ।
अन्येषां बारबेलप्रकारानाम् भारः
उपरि चर्चाकृतानां मुख्यपट्टिकाप्रकारानाम् अतिरिक्तं विशिष्टव्यायामानां कृते अन्यविशेषपट्टिकासु अन्तर्भवन्ति :
नूपुरस्य भारः : १.सामान्यतया युग्मरूपेण विक्रीयते तथा च प्रत्येकं १-५ किलोग्राम (२.२०-११.०२ पाउण्ड्) भारं भवति, यत् नूपुरव्यायामानां कृते उपयुज्यते ।
द्वारमार्ग पुल-अप बार : १.सामान्यतया ३-५ किलोग्राम (६.६१-११.०२ पाउण्ड्) भारं भवति, यत् द्वारचतुष्कोणेषु गृहव्यायामार्थं विनिर्मितम् अस्ति ।
परिवर्तनकारकाः
पाउण्ड्-किलोग्रामयोः मध्ये परिवर्तनार्थं निम्नलिखितम् अवलोकयन्तु ।
१ पौण्ड् = ०.४५३६ किलोग्राम
१ किलोग्राम = २.२०५ पौण्ड्
व्यावहारिक अनुप्रयोग
भिन्न-भिन्न-शलाकानां भारं ज्ञात्वा अनेकेभ्यः कारणेभ्यः महत्त्वपूर्णम् अस्ति ।
समुचितभारनिर्धारणम् : १.समीचीनभारस्य उपयोगेन मांसपेशीवृद्ध्यर्थं बलविकासाय च इष्टतमप्रतिरोधः सुनिश्चितः भवति ।
भारोत्तोलनस्य दिनचर्यायाः योजना : १.वर्कआउट् इत्यस्य प्रभावीरूपेण समयनिर्धारणाय यौगिकव्यायामेषु प्रयुक्तानां पट्टिकानां भारस्य विचारः आवश्यकः भवति ।
उत्थापितस्य कुलभारस्य अनुमानं कृत्वा : १.भार-उत्थापनस्य प्रगतेः अनुसरणं कर्तुं शलाकानां, भार-प्लेट्-इत्यस्य च संयुक्तभारस्य गणना भवति ।
बार भारं मापनम्
सटीकभारोत्थापनस्य गणनायाः कृते दण्डस्य भारस्य सम्यक् निर्धारणं महत्त्वपूर्णम् अस्ति । अत्र द्वौ विधिः स्तः- १.
स्केलस्य उपयोगः : १.अत्यन्तं सटीकमापनार्थं पट्टिकां तराजूयां स्थापयन्तु । एतेन पद्धत्या बारस्य कुलभारस्य समीचीनपठनं भवति ।
दीर्घतायाः प्रकारस्य च आधारेण भारस्य अनुमानं करणम् : १.यद्यपि स्केलस्य उपयोगवत् सटीकं न भवति तथापि भवन्तः तस्य दीर्घतायाः प्रकारस्य च आधारेण पट्टिकायाः भारं अनुमानयितुं शक्नुवन्ति । मानकशलाकानां भारः सामान्यतया ४५ पाउण्ड् भवति, ओलम्पिकदण्डानां भारः ४५ पौण्ड् भवति । कर्ल्-पट्टिकाः सामान्यतया लघुतराः भवन्ति, १५-२५ पौण्ड्-पर्यन्तं भवन्ति, त्रिसेप्-पट्टिकाः २५-३५ पौण्ड्-पर्यन्तं पतन्ति ।
बार वजन जानने के महत्त्व
बारस्य भारस्य अवगमनं अनेकेभ्यः कारणेभ्यः अत्यावश्यकम् अस्ति : १.
सुरक्षा तथा चोटनिवारण : १.बारस्य भारं ज्ञात्वा सुरक्षिततया उत्थापनं कर्तुं शक्यते, चोटं च परिहरति । भवतः सामर्थ्यात् अधिकं भारं उत्थापयितुं प्रयत्नः तनावः वा चोटः वा भवितुम् अर्हति ।
सटीक भारोत्तोलनगणनाः : १.प्रभावी भार-उत्थापनार्थं भवन्तः कुल-भारं ज्ञातव्यं यत् भवन्तः उत्थापयन्ति, यस्मिन् पट्टिकायाः भारः, तस्मिन् संलग्नाः प्लेटाः च सन्ति । एषा गणना सुनिश्चितं करोति यत् भवान् स्वस्य फिटनेस लक्ष्यस्य कृते सम्यक् भारं उत्थापयति।
वर्कआउट् इत्यत्र स्थिरता : १.बारस्य भारं ज्ञात्वा भवतः प्रगतिः सम्यक् अनुसरणं कर्तुं शक्यते । एकमेव बारं निरन्तरं उपयुज्य भवान् स्वस्य शक्तिलाभस्य निरीक्षणं कर्तुं शक्नोति तथा च तदनुसारं स्वस्य वर्कआउट् समायोजयितुं शक्नोति ।
निगमन
सुरक्षितेषु प्रभावीषु च भार-उत्थापनव्यायामेषु बारबेलस्य भारस्य अवगमनं महत्त्वपूर्णम् अस्ति । अस्मिन् मार्गदर्शके चर्चाकृतानां कारकानाम् विचारेण भवान् स्वस्य फिटनेस-लक्ष्यस्य पूर्तये समीचीनं बारबेल्-भारं च चयनं कर्तुं शक्नोति । स्मर्यतां यत् समुचितं तकनीकं प्राथमिकताम् अददात् तथा च क्रमेण यथा यथा प्रगतिः भवति तथा तथा भारं वर्धयन्तु। लीडमैन् फिटनेस इत्यत्र एकः व्यावसायिकः अस्तिबारबेल कारखानातथाक्षेपअहम्ron कारखानायत् व्यावसायिकं व्यक्तिगतं अनुकूलनसेवाः प्रदातुं शक्नोति।
बारस्य वजनं कियत् इति विषये प्रश्नाः
प्रश्नः १ : ओलम्पिक-बारबेलस्य मानकभारः किम् ?
उ१: ओलम्पिकपुरुषस्य बारबेलस्य भारः २० किलोग्रामः (४४.०९ पाउण्ड्) भवति, महिलानां बारबेलस्य भारः १५ किलोग्रामः (३३.०७ पाउण्ड्) भवति ।
प्रश्नः २ : मानकस्य बारबेलस्य भारः कियत् भवति ?
उ2: मानक-बारबेलस्य भारः प्रायः १५-२० किलोग्राम (३३.०७-४४.०९ पाउण्ड्) मध्ये भवति, आकारस्य सामग्रीयाः च आधारेण ।
प्रश्नः ३- अहं मम पट्टिकायाः भारं कथं मापयामि ?
उ3: भवन्तः बारस्य भारं समीचीनतया मापनार्थं अथवा तस्य दीर्घतायाः प्रकारस्य च आधारेण अनुमानं कर्तुं स्केलस्य उपयोगं कर्तुं शक्नुवन्ति। अधिकांशः मानकः ओलम्पिकः च शलाकाः ४५ पाउण्ड् (२०.४१ किलोग्राम) भारः भवन्ति ।
प्रश्नः ४ : ओलम्पिकपट्टिकायाः मानकपट्टिकायाः च मध्ये किं भेदः अस्ति ?
उ४: ओलम्पिक-पट्टिकाः सामान्यतया अधिकभारयुक्ताः भवन्ति, यस्य व्यासः पुरुषाणां कृते २८मि.मी., महिलानां कृते २५ मि.मी. मानकपट्टिकाः लघुतराः भवन्ति, सामान्यव्यायामार्थं च उपयुज्यन्ते ।