小编 द्वारा २९ अगस्त, २०२३

बम्पर प्लेट् तथा कम्पटीशन प्लेट् इत्येतयोः मध्ये किं भेदः ?

बम्पर प्लेट्स बनाम प्रतियोगिता प्लेट्स - किं भेदः?


एकः प्रतिस्पर्धात्मकः भारउत्थापकः इति नाम्ना गुणवत्तापूर्णाः प्लेटाः सन्ति ये उत्तमं प्रदर्शनं कुर्वन्ति, प्रशिक्षणस्य स्पर्धायाः च कृते महत्त्वपूर्णम् अस्ति । परन्तु बहिः एतावन्तः प्लेट् विकल्पाः सन्ति चेत्, भ्रान्तिकं भवितुम् अर्हति - बम्पर प्लेट् तथा प्रतियोगिता प्लेट् इत्येतयोः मध्ये सम्यक् किं भेदः अस्ति? अस्मिन् पोस्ट् मध्ये अहं तत् भङ्गयिष्यामि येन भवान् जानाति यत् कदा किं किं प्रयोक्तव्यम् इति।

बम्पर प्लेट् तथा कम्पटीशन प्लेट् इत्येतयोः मध्ये किं भेदः ?(图1)

बम्पर प्लेट् किम् ?


बम्पर प्लेट्सओलम्पिक-भार-उत्थापनकर्तृभिः, क्रॉस्फिटरैः च समानरूपेण प्रयुक्ताः मानकप्रशिक्षणप्लेटाः सन्ति । ते ठोसरबरेन वा यूरेथेनेन वा निर्मिताः भवन्ति, येन ते स्नैच्, क्लीन्, अन्येषु गतिशील-उत्थापनेषु पातितेषु बलं शोषयितुं शक्नुवन्ति एतेन प्लेट् भवतः तलयोः रक्षणं भवति । ते 10lb तः 100lb प्लेट् पर्यन्तं वर्ण-सङ्केतितभारेषु आगच्छन्ति ।


बम्पर प्लेट् इत्यस्य प्रमुखाः लाभाः सन्ति : १.


- टिकाऊ रबरलेपनं बिन्दुभ्यः रक्षणं करोति

- पातने कोलाहलस्य स्थाने उच्छ्वासस्य उत्पादनं कुर्वन्तु

- मोटः हबः दण्डेषु कठिनं सुरक्षितं च फिट् सुनिश्चितं करोति

- पकडार्थं लेपिताः इस्पातस्य सम्मिलिताः


बम्पर प्लेट् दैनिकप्रशिक्षणार्थं आदर्शाः सन्ति, यत्र भवन्तः नियमितरूपेण भारीनां उत्थापनं, उपरितः पतनं च कर्तुं प्रवृत्ताः सन्ति । ते लोहपट्टिकानां नाशं जनयन्तः दुरुपयोगं सहन्ते। उच्छ्वासः अपि अग्रिमप्रतिनिधिं कृते उत्थापकानां पुनः सेट् कर्तुं साहाय्यं करोति ।


प्रतियोगिता प्लेट् कानि सन्ति ?

बम्पर प्लेट् तथा कम्पटीशन प्लेट् इत्येतयोः मध्ये किं भेदः ?(图2)

प्रतियोगिता प्लेटेंओलम्पिक-भार-उत्थापन-मेलनानां कृते विशेषतया विनिर्मिताः विशेष-प्लेट्-आदयः सन्ति । तेषां परिमाणानां, भारस्य सटीकता, सामग्री, इत्यादीनां कृते कठोर IWF मानकानि पूरयितव्यानि । मुख्यविशेषतासु अन्तर्भवन्ति : १.


- अतीव सटीकं भारसहिष्णुता (+/-0.1% वा उत्तमम्)

- सटीकं बार फिट् कृते मशीन् कृतं इस्पातस्य हब्स् तथा छिद्राणि

- मानक 450mm व्यास तथा सटीक ऊर्ध्वता

- मापित इस्पातेन, लोहेन, यूरेथेन वा निर्मितम्


लक्ष्यं निष्पक्षप्रतियोगितायाः कृते स्थिरता, सटीकता च अस्ति । अल्पः भारविचरणः अपि श्रेणीं प्रभावितं कर्तुं शक्नोति स्म । प्रतियोगिताप्लेट् अपि मापनितप्रतियोगितापट्टिकासु सम्यक् उपयुक्ताः भवितुम् आवश्यकाः सन्ति ।


दुष्परिणामः अस्ति यत् स्पर्धायाः प्लेट् दूरतरं महत्तरं भवति। उत्थापकाः केवलं मीट्-कृते एव तान् उपयुञ्जते, न तु दैनिक-प्रशिक्षणार्थम् । ते पुनः पुनः बिन्दुभ्यः शीघ्रं भग्नाः भवन्ति स्म ।


Right Plate इत्यस्य चयनम्


नित्यप्रशिक्षणार्थं गुणवत्तापूर्णाः बम्परप्लेट् एव गन्तुं मार्गः सन्ति । ते किफायतीमूल्ये भारी-उत्थापनार्थं स्थायित्वं प्रददति। यदा भवन्तः निरपेक्षसटीकतायाः आवश्यकतां अनुभवन्ति तदा एव प्रतियोगिताप्लेट् रक्षन्तु - प्रतियोगिताः जनसम्पर्कप्रयासाः च। यदि भवतः अन्ये व्यायामशालासाधनप्रश्नाः सन्ति तर्हि मां सूचयन्तु!



पूर्वतनम्‌:मया कानि बम्पर प्लेट् क्रेतव्यानि?
अग्रिम:पावरलिफ्टिंग् कृते सम्यक् बारबेल् नर्लिंग् इत्यस्य महत्त्वम्

सन्देशं त्यजतु