षट्कोणीयः खुला डिजाइनः अधिकप्राकृतिकगतिप्रतिमानैः सह "अन्तिमप्रशिक्षणस्वतन्त्रता" प्रदाति । ३५किलोग्रामभारः पोर्टेबलः एव तिष्ठति स्थिरतां सुनिश्चितं करोति । ऊर्ध्वाधरभण्डारणविन्यासेन ७५% स्थानस्य रक्षणं भवति, गृहव्यायामशालायाः कृते परिपूर्णम् ।
स्थिरपदानि सुचारुतरस्क्वाट्स्/डेडलिफ्ट् कृते नितम्बस्य हस्तक्षेपं पूर्णतया समाप्तं कुर्वन्ति। द्वयव्यासस्य नर्ल्ड्-हन्डल (83mm/125mm) एण्टी-स्लिप्-पैटर्न्-सहितं भिन्न-भिन्न-हस्त-आकारस्य समायोजनं करोति । रबरबम्परयुक्ताः टिकाऊ स्टेनलेस स्टीलस्य आस्तीनानि प्लेट्-कोलाहलं न्यूनीकरोति ।
मुक्तसंरचना अस्य कृते अधिकगतिपरिधिं अनुमन्यते:
षट्कोणीयपरिग्रहेण कटिबन्धस्य तनावः महत्त्वपूर्णतया न्यूनीकरोति ।
हेक्स ओपन ट्रैप बार 2.0:
कुलदीर्घता २०४९मिमी, फ्रेमस्य ऊर्ध्वता ८३९मिमी
व्यावसायिकस्थिरतायै ३५किलोग्रामभारः
हेक्स ओपन ट्रैप बार 1.0:
कुलदीर्घता २१६५मिमी, फ्रेमस्य ऊर्ध्वता ६२९मिमी
२० किलोग्रामभारः आरम्भकानां कृते आदर्शः
असाधारणस्थायित्वार्थं सैन्य-श्रेणी-मिश्रधातु-इस्पातेन, क्रोम-लेपनेन च निर्मितम् । खुला षट्कोणीयः डिजाइनः पावरलिफ्टर्-कृते 700LBS-क्षमतायाः सह पारम्परिक-बारबेल-सीमानां भङ्गं करोति, यदा तु एर्गोनॉमिक-विवरणाः आरम्भकानां कृते सुरक्षां सुनिश्चितं कुर्वन्ति पूर्णशरीरविकासाय एकं साधनं - गृहस्य व्यावसायिकस्य च व्यायामशालायाः कृते सम्यक् विकल्पः!